B 190-26 Pavitrārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 190/26
Title: Pavitrārohaṇavidhi
Dimensions: 20.5 x 9 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/988
Remarks:


Reel No. B 190-26 Inventory No. 52932

Title Pavitrārohaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features This text is written two ways length-wise and breadth-wise.

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.5 x 9.0 cm

Folios 30

Lines per Folio 17, 7

Place of Deposit NAK

Accession No. 1/1696-988

Manuscript Features

Excerpts

Beginning

śrīṁ skandā namaḥ ||

oṁ hrāṁ hrīṁ (2) saḥ sūryyāya namaḥ ||

oṁ hauṁ sa(3)dāśivāya namaḥ ||

oṁ hrāṁ hrīṁ(4) saḥ sarvvebhyo devebhyo namaḥ || (5)

iti navatantudevatā 9 || (6)

oṁ hāṁ brahmāṇḍadhārakebhyo ru(7)drebhyo namaḥ ||

ityaṣṭorttara(8)śataṃ hutvā || || (exp. 1:1-8)

❖ tata sūryyapūjā || adyādi || vākya ||

asmat śrī 3 sūryyādi sadāśiva(exp. 5 rt 2)bhaṭṭārakasya,

prathama pavitrārohana devārccanapūjā nimityarthaṃ śrīsūryyā(3)ya eṣo'rgho namaḥ || || veda || oṁ ākṛṣṇe || ||

End

tataḥ tantrapūjā || nyāsaḥ ||

oṁ hrāṁ namaste rudrarūpe

hraḥ (5) mahāpāśupatāstrāya astrāya phaṭ || 4 kalasodharaṃ ||

hrāṁ aghore hrāṁ sarvvātma(6)ne hṛdayāya namaḥ ||

hrāṁ thaghore hrīṁ brahmaśirase svāhā ||

hrāṁ ghoraghoratta(7)re hūṁ jvālanī śikhāyai vauṣaṭ ||

hrāṁ sarvvataḥ sarvvasarvve hrai piṅgalakavacāya huṁ (exp. 31b4-7)

Colophon

(fol. )

Microfilm Details

Reel No. B 190/26

Date of Filming 28-01-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 05-08-2005

Bibliography